Declension table of upaplava

Deva

MasculineSingularDualPlural
Nominativeupaplavaḥ upaplavau upaplavāḥ
Vocativeupaplava upaplavau upaplavāḥ
Accusativeupaplavam upaplavau upaplavān
Instrumentalupaplavena upaplavābhyām upaplavaiḥ upaplavebhiḥ
Dativeupaplavāya upaplavābhyām upaplavebhyaḥ
Ablativeupaplavāt upaplavābhyām upaplavebhyaḥ
Genitiveupaplavasya upaplavayoḥ upaplavānām
Locativeupaplave upaplavayoḥ upaplaveṣu

Compound upaplava -

Adverb -upaplavam -upaplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria