Declension table of upapātika

Deva

MasculineSingularDualPlural
Nominativeupapātikaḥ upapātikau upapātikāḥ
Vocativeupapātika upapātikau upapātikāḥ
Accusativeupapātikam upapātikau upapātikān
Instrumentalupapātikena upapātikābhyām upapātikaiḥ upapātikebhiḥ
Dativeupapātikāya upapātikābhyām upapātikebhyaḥ
Ablativeupapātikāt upapātikābhyām upapātikebhyaḥ
Genitiveupapātikasya upapātikayoḥ upapātikānām
Locativeupapātike upapātikayoḥ upapātikeṣu

Compound upapātika -

Adverb -upapātikam -upapātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria