Declension table of upapātaka

Deva

NeuterSingularDualPlural
Nominativeupapātakam upapātake upapātakāni
Vocativeupapātaka upapātake upapātakāni
Accusativeupapātakam upapātake upapātakāni
Instrumentalupapātakena upapātakābhyām upapātakaiḥ
Dativeupapātakāya upapātakābhyām upapātakebhyaḥ
Ablativeupapātakāt upapātakābhyām upapātakebhyaḥ
Genitiveupapātakasya upapātakayoḥ upapātakānām
Locativeupapātake upapātakayoḥ upapātakeṣu

Compound upapātaka -

Adverb -upapātakam -upapātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria