Declension table of upapāduka

Deva

NeuterSingularDualPlural
Nominativeupapādukam upapāduke upapādukāni
Vocativeupapāduka upapāduke upapādukāni
Accusativeupapādukam upapāduke upapādukāni
Instrumentalupapādukena upapādukābhyām upapādukaiḥ
Dativeupapādukāya upapādukābhyām upapādukebhyaḥ
Ablativeupapādukāt upapādukābhyām upapādukebhyaḥ
Genitiveupapādukasya upapādukayoḥ upapādukānām
Locativeupapāduke upapādukayoḥ upapādukeṣu

Compound upapāduka -

Adverb -upapādukam -upapādukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria