Declension table of upaniṣacchakti

Deva

FeminineSingularDualPlural
Nominativeupaniṣacchaktiḥ upaniṣacchaktī upaniṣacchaktayaḥ
Vocativeupaniṣacchakte upaniṣacchaktī upaniṣacchaktayaḥ
Accusativeupaniṣacchaktim upaniṣacchaktī upaniṣacchaktīḥ
Instrumentalupaniṣacchaktyā upaniṣacchaktibhyām upaniṣacchaktibhiḥ
Dativeupaniṣacchaktyai upaniṣacchaktaye upaniṣacchaktibhyām upaniṣacchaktibhyaḥ
Ablativeupaniṣacchaktyāḥ upaniṣacchakteḥ upaniṣacchaktibhyām upaniṣacchaktibhyaḥ
Genitiveupaniṣacchaktyāḥ upaniṣacchakteḥ upaniṣacchaktyoḥ upaniṣacchaktīnām
Locativeupaniṣacchaktyām upaniṣacchaktau upaniṣacchaktyoḥ upaniṣacchaktiṣu

Compound upaniṣacchakti -

Adverb -upaniṣacchakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria