Declension table of upanata

Deva

MasculineSingularDualPlural
Nominativeupanataḥ upanatau upanatāḥ
Vocativeupanata upanatau upanatāḥ
Accusativeupanatam upanatau upanatān
Instrumentalupanatena upanatābhyām upanataiḥ upanatebhiḥ
Dativeupanatāya upanatābhyām upanatebhyaḥ
Ablativeupanatāt upanatābhyām upanatebhyaḥ
Genitiveupanatasya upanatayoḥ upanatānām
Locativeupanate upanatayoḥ upanateṣu

Compound upanata -

Adverb -upanatam -upanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria