सुबन्तावली उपनन्द

Roma

पुमान्एकद्विबहु
प्रथमाउपनन्दः उपनन्दौ उपनन्दाः
सम्बोधनम्उपनन्द उपनन्दौ उपनन्दाः
द्वितीयाउपनन्दम् उपनन्दौ उपनन्दान्
तृतीयाउपनन्देन उपनन्दाभ्याम् उपनन्दैः उपनन्देभिः
चतुर्थीउपनन्दाय उपनन्दाभ्याम् उपनन्देभ्यः
पञ्चमीउपनन्दात् उपनन्दाभ्याम् उपनन्देभ्यः
षष्ठीउपनन्दस्य उपनन्दयोः उपनन्दानाम्
सप्तमीउपनन्दे उपनन्दयोः उपनन्देषु

समास उपनन्द

अव्यय ॰उपनन्दम् ॰उपनन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria