सुबन्तावली उपमितिभवप्रपञ्चकथा

Roma

स्त्रीएकद्विबहु
प्रथमाउपमितिभवप्रपञ्चकथा उपमितिभवप्रपञ्चकथे उपमितिभवप्रपञ्चकथाः
सम्बोधनम्उपमितिभवप्रपञ्चकथे उपमितिभवप्रपञ्चकथे उपमितिभवप्रपञ्चकथाः
द्वितीयाउपमितिभवप्रपञ्चकथाम् उपमितिभवप्रपञ्चकथे उपमितिभवप्रपञ्चकथाः
तृतीयाउपमितिभवप्रपञ्चकथया उपमितिभवप्रपञ्चकथाभ्याम् उपमितिभवप्रपञ्चकथाभिः
चतुर्थीउपमितिभवप्रपञ्चकथायै उपमितिभवप्रपञ्चकथाभ्याम् उपमितिभवप्रपञ्चकथाभ्यः
पञ्चमीउपमितिभवप्रपञ्चकथायाः उपमितिभवप्रपञ्चकथाभ्याम् उपमितिभवप्रपञ्चकथाभ्यः
षष्ठीउपमितिभवप्रपञ्चकथायाः उपमितिभवप्रपञ्चकथयोः उपमितिभवप्रपञ्चकथानाम्
सप्तमीउपमितिभवप्रपञ्चकथायाम् उपमितिभवप्रपञ्चकथयोः उपमितिभवप्रपञ्चकथासु

अव्यय ॰उपमितिभवप्रपञ्चकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria