Declension table of upamitibhavaprapañcakathā

Deva

FeminineSingularDualPlural
Nominativeupamitibhavaprapañcakathā upamitibhavaprapañcakathe upamitibhavaprapañcakathāḥ
Vocativeupamitibhavaprapañcakathe upamitibhavaprapañcakathe upamitibhavaprapañcakathāḥ
Accusativeupamitibhavaprapañcakathām upamitibhavaprapañcakathe upamitibhavaprapañcakathāḥ
Instrumentalupamitibhavaprapañcakathayā upamitibhavaprapañcakathābhyām upamitibhavaprapañcakathābhiḥ
Dativeupamitibhavaprapañcakathāyai upamitibhavaprapañcakathābhyām upamitibhavaprapañcakathābhyaḥ
Ablativeupamitibhavaprapañcakathāyāḥ upamitibhavaprapañcakathābhyām upamitibhavaprapañcakathābhyaḥ
Genitiveupamitibhavaprapañcakathāyāḥ upamitibhavaprapañcakathayoḥ upamitibhavaprapañcakathānām
Locativeupamitibhavaprapañcakathāyām upamitibhavaprapañcakathayoḥ upamitibhavaprapañcakathāsu

Adverb -upamitibhavaprapañcakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria