Declension table of upamiti

Deva

FeminineSingularDualPlural
Nominativeupamitiḥ upamitī upamitayaḥ
Vocativeupamite upamitī upamitayaḥ
Accusativeupamitim upamitī upamitīḥ
Instrumentalupamityā upamitibhyām upamitibhiḥ
Dativeupamityai upamitaye upamitibhyām upamitibhyaḥ
Ablativeupamityāḥ upamiteḥ upamitibhyām upamitibhyaḥ
Genitiveupamityāḥ upamiteḥ upamityoḥ upamitīnām
Locativeupamityām upamitau upamityoḥ upamitiṣu

Compound upamiti -

Adverb -upamiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria