Declension table of upamadhyamīya

Deva

NeuterSingularDualPlural
Nominativeupamadhyamīyam upamadhyamīye upamadhyamīyāni
Vocativeupamadhyamīya upamadhyamīye upamadhyamīyāni
Accusativeupamadhyamīyam upamadhyamīye upamadhyamīyāni
Instrumentalupamadhyamīyena upamadhyamīyābhyām upamadhyamīyaiḥ
Dativeupamadhyamīyāya upamadhyamīyābhyām upamadhyamīyebhyaḥ
Ablativeupamadhyamīyāt upamadhyamīyābhyām upamadhyamīyebhyaḥ
Genitiveupamadhyamīyasya upamadhyamīyayoḥ upamadhyamīyānām
Locativeupamadhyamīye upamadhyamīyayoḥ upamadhyamīyeṣu

Compound upamadhyamīya -

Adverb -upamadhyamīyam -upamadhyamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria