Declension table of upamadhyamīya

Deva

MasculineSingularDualPlural
Nominativeupamadhyamīyaḥ upamadhyamīyau upamadhyamīyāḥ
Vocativeupamadhyamīya upamadhyamīyau upamadhyamīyāḥ
Accusativeupamadhyamīyam upamadhyamīyau upamadhyamīyān
Instrumentalupamadhyamīyena upamadhyamīyābhyām upamadhyamīyaiḥ upamadhyamīyebhiḥ
Dativeupamadhyamīyāya upamadhyamīyābhyām upamadhyamīyebhyaḥ
Ablativeupamadhyamīyāt upamadhyamīyābhyām upamadhyamīyebhyaḥ
Genitiveupamadhyamīyasya upamadhyamīyayoḥ upamadhyamīyānām
Locativeupamadhyamīye upamadhyamīyayoḥ upamadhyamīyeṣu

Compound upamadhyamīya -

Adverb -upamadhyamīyam -upamadhyamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria