सुबन्तावली उपमाप्रपञ्च

Roma

पुमान्एकद्विबहु
प्रथमाउपमाप्रपञ्चः उपमाप्रपञ्चौ उपमाप्रपञ्चाः
सम्बोधनम्उपमाप्रपञ्च उपमाप्रपञ्चौ उपमाप्रपञ्चाः
द्वितीयाउपमाप्रपञ्चम् उपमाप्रपञ्चौ उपमाप्रपञ्चान्
तृतीयाउपमाप्रपञ्चेन उपमाप्रपञ्चाभ्याम् उपमाप्रपञ्चैः उपमाप्रपञ्चेभिः
चतुर्थीउपमाप्रपञ्चाय उपमाप्रपञ्चाभ्याम् उपमाप्रपञ्चेभ्यः
पञ्चमीउपमाप्रपञ्चात् उपमाप्रपञ्चाभ्याम् उपमाप्रपञ्चेभ्यः
षष्ठीउपमाप्रपञ्चस्य उपमाप्रपञ्चयोः उपमाप्रपञ्चानाम्
सप्तमीउपमाप्रपञ्चे उपमाप्रपञ्चयोः उपमाप्रपञ्चेषु

समास उपमाप्रपञ्च

अव्यय ॰उपमाप्रपञ्चम् ॰उपमाप्रपञ्चात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria