Declension table of upamāprapañca

Deva

MasculineSingularDualPlural
Nominativeupamāprapañcaḥ upamāprapañcau upamāprapañcāḥ
Vocativeupamāprapañca upamāprapañcau upamāprapañcāḥ
Accusativeupamāprapañcam upamāprapañcau upamāprapañcān
Instrumentalupamāprapañcena upamāprapañcābhyām upamāprapañcaiḥ upamāprapañcebhiḥ
Dativeupamāprapañcāya upamāprapañcābhyām upamāprapañcebhyaḥ
Ablativeupamāprapañcāt upamāprapañcābhyām upamāprapañcebhyaḥ
Genitiveupamāprapañcasya upamāprapañcayoḥ upamāprapañcānām
Locativeupamāprapañce upamāprapañcayoḥ upamāprapañceṣu

Compound upamāprapañca -

Adverb -upamāprapañcam -upamāprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria