सुबन्तावली उपलक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाउपलक्ष्यः उपलक्ष्यौ उपलक्ष्याः
सम्बोधनम्उपलक्ष्य उपलक्ष्यौ उपलक्ष्याः
द्वितीयाउपलक्ष्यम् उपलक्ष्यौ उपलक्ष्यान्
तृतीयाउपलक्ष्येण उपलक्ष्याभ्याम् उपलक्ष्यैः उपलक्ष्येभिः
चतुर्थीउपलक्ष्याय उपलक्ष्याभ्याम् उपलक्ष्येभ्यः
पञ्चमीउपलक्ष्यात् उपलक्ष्याभ्याम् उपलक्ष्येभ्यः
षष्ठीउपलक्ष्यस्य उपलक्ष्ययोः उपलक्ष्याणाम्
सप्तमीउपलक्ष्ये उपलक्ष्ययोः उपलक्ष्येषु

समास उपलक्ष्य

अव्यय ॰उपलक्ष्यम् ॰उपलक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria