Declension table of upalakṣita

Deva

NeuterSingularDualPlural
Nominativeupalakṣitam upalakṣite upalakṣitāni
Vocativeupalakṣita upalakṣite upalakṣitāni
Accusativeupalakṣitam upalakṣite upalakṣitāni
Instrumentalupalakṣitena upalakṣitābhyām upalakṣitaiḥ
Dativeupalakṣitāya upalakṣitābhyām upalakṣitebhyaḥ
Ablativeupalakṣitāt upalakṣitābhyām upalakṣitebhyaḥ
Genitiveupalakṣitasya upalakṣitayoḥ upalakṣitānām
Locativeupalakṣite upalakṣitayoḥ upalakṣiteṣu

Compound upalakṣita -

Adverb -upalakṣitam -upalakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria