Declension table of upalakṣaṇatā

Deva

FeminineSingularDualPlural
Nominativeupalakṣaṇatā upalakṣaṇate upalakṣaṇatāḥ
Vocativeupalakṣaṇate upalakṣaṇate upalakṣaṇatāḥ
Accusativeupalakṣaṇatām upalakṣaṇate upalakṣaṇatāḥ
Instrumentalupalakṣaṇatayā upalakṣaṇatābhyām upalakṣaṇatābhiḥ
Dativeupalakṣaṇatāyai upalakṣaṇatābhyām upalakṣaṇatābhyaḥ
Ablativeupalakṣaṇatāyāḥ upalakṣaṇatābhyām upalakṣaṇatābhyaḥ
Genitiveupalakṣaṇatāyāḥ upalakṣaṇatayoḥ upalakṣaṇatānām
Locativeupalakṣaṇatāyām upalakṣaṇatayoḥ upalakṣaṇatāsu

Adverb -upalakṣaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria