Declension table of upalabhya

Deva

NeuterSingularDualPlural
Nominativeupalabhyam upalabhye upalabhyāni
Vocativeupalabhya upalabhye upalabhyāni
Accusativeupalabhyam upalabhye upalabhyāni
Instrumentalupalabhyena upalabhyābhyām upalabhyaiḥ
Dativeupalabhyāya upalabhyābhyām upalabhyebhyaḥ
Ablativeupalabhyāt upalabhyābhyām upalabhyebhyaḥ
Genitiveupalabhyasya upalabhyayoḥ upalabhyānām
Locativeupalabhye upalabhyayoḥ upalabhyeṣu

Compound upalabhya -

Adverb -upalabhyam -upalabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria