Declension table of upakṣīṇa

Deva

NeuterSingularDualPlural
Nominativeupakṣīṇam upakṣīṇe upakṣīṇāni
Vocativeupakṣīṇa upakṣīṇe upakṣīṇāni
Accusativeupakṣīṇam upakṣīṇe upakṣīṇāni
Instrumentalupakṣīṇena upakṣīṇābhyām upakṣīṇaiḥ
Dativeupakṣīṇāya upakṣīṇābhyām upakṣīṇebhyaḥ
Ablativeupakṣīṇāt upakṣīṇābhyām upakṣīṇebhyaḥ
Genitiveupakṣīṇasya upakṣīṇayoḥ upakṣīṇānām
Locativeupakṣīṇe upakṣīṇayoḥ upakṣīṇeṣu

Compound upakṣīṇa -

Adverb -upakṣīṇam -upakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria