Declension table of upakṣīṇa

Deva

MasculineSingularDualPlural
Nominativeupakṣīṇaḥ upakṣīṇau upakṣīṇāḥ
Vocativeupakṣīṇa upakṣīṇau upakṣīṇāḥ
Accusativeupakṣīṇam upakṣīṇau upakṣīṇān
Instrumentalupakṣīṇena upakṣīṇābhyām upakṣīṇaiḥ upakṣīṇebhiḥ
Dativeupakṣīṇāya upakṣīṇābhyām upakṣīṇebhyaḥ
Ablativeupakṣīṇāt upakṣīṇābhyām upakṣīṇebhyaḥ
Genitiveupakṣīṇasya upakṣīṇayoḥ upakṣīṇānām
Locativeupakṣīṇe upakṣīṇayoḥ upakṣīṇeṣu

Compound upakṣīṇa -

Adverb -upakṣīṇam -upakṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria