Declension table of upajīvikā

Deva

FeminineSingularDualPlural
Nominativeupajīvikā upajīvike upajīvikāḥ
Vocativeupajīvike upajīvike upajīvikāḥ
Accusativeupajīvikām upajīvike upajīvikāḥ
Instrumentalupajīvikayā upajīvikābhyām upajīvikābhiḥ
Dativeupajīvikāyai upajīvikābhyām upajīvikābhyaḥ
Ablativeupajīvikāyāḥ upajīvikābhyām upajīvikābhyaḥ
Genitiveupajīvikāyāḥ upajīvikayoḥ upajīvikānām
Locativeupajīvikāyām upajīvikayoḥ upajīvikāsu

Adverb -upajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria