सुबन्तावली उपजीवक

Roma

पुमान्एकद्विबहु
प्रथमाउपजीवकः उपजीवकौ उपजीवकाः
सम्बोधनम्उपजीवक उपजीवकौ उपजीवकाः
द्वितीयाउपजीवकम् उपजीवकौ उपजीवकान्
तृतीयाउपजीवकेन उपजीवकाभ्याम् उपजीवकैः उपजीवकेभिः
चतुर्थीउपजीवकाय उपजीवकाभ्याम् उपजीवकेभ्यः
पञ्चमीउपजीवकात् उपजीवकाभ्याम् उपजीवकेभ्यः
षष्ठीउपजीवकस्य उपजीवकयोः उपजीवकानाम्
सप्तमीउपजीवके उपजीवकयोः उपजीवकेषु

समास उपजीवक

अव्यय ॰उपजीवकम् ॰उपजीवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria