Declension table of upajigamiṣu

Deva

MasculineSingularDualPlural
Nominativeupajigamiṣuḥ upajigamiṣū upajigamiṣavaḥ
Vocativeupajigamiṣo upajigamiṣū upajigamiṣavaḥ
Accusativeupajigamiṣum upajigamiṣū upajigamiṣūn
Instrumentalupajigamiṣuṇā upajigamiṣubhyām upajigamiṣubhiḥ
Dativeupajigamiṣave upajigamiṣubhyām upajigamiṣubhyaḥ
Ablativeupajigamiṣoḥ upajigamiṣubhyām upajigamiṣubhyaḥ
Genitiveupajigamiṣoḥ upajigamiṣvoḥ upajigamiṣūṇām
Locativeupajigamiṣau upajigamiṣvoḥ upajigamiṣuṣu

Compound upajigamiṣu -

Adverb -upajigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria