Declension table of upajigamiṣu

Deva

FeminineSingularDualPlural
Nominativeupajigamiṣuḥ upajigamiṣū upajigamiṣavaḥ
Vocativeupajigamiṣo upajigamiṣū upajigamiṣavaḥ
Accusativeupajigamiṣum upajigamiṣū upajigamiṣūḥ
Instrumentalupajigamiṣvā upajigamiṣubhyām upajigamiṣubhiḥ
Dativeupajigamiṣvai upajigamiṣave upajigamiṣubhyām upajigamiṣubhyaḥ
Ablativeupajigamiṣvāḥ upajigamiṣoḥ upajigamiṣubhyām upajigamiṣubhyaḥ
Genitiveupajigamiṣvāḥ upajigamiṣoḥ upajigamiṣvoḥ upajigamiṣūṇām
Locativeupajigamiṣvām upajigamiṣau upajigamiṣvoḥ upajigamiṣuṣu

Compound upajigamiṣu -

Adverb -upajigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria