Declension table of upajigamiṣā

Deva

FeminineSingularDualPlural
Nominativeupajigamiṣā upajigamiṣe upajigamiṣāḥ
Vocativeupajigamiṣe upajigamiṣe upajigamiṣāḥ
Accusativeupajigamiṣām upajigamiṣe upajigamiṣāḥ
Instrumentalupajigamiṣayā upajigamiṣābhyām upajigamiṣābhiḥ
Dativeupajigamiṣāyai upajigamiṣābhyām upajigamiṣābhyaḥ
Ablativeupajigamiṣāyāḥ upajigamiṣābhyām upajigamiṣābhyaḥ
Genitiveupajigamiṣāyāḥ upajigamiṣayoḥ upajigamiṣāṇām
Locativeupajigamiṣāyām upajigamiṣayoḥ upajigamiṣāsu

Adverb -upajigamiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria