सुबन्तावली ?उपजापक

Roma

पुमान्एकद्विबहु
प्रथमाउपजापकः उपजापकौ उपजापकाः
सम्बोधनम्उपजापक उपजापकौ उपजापकाः
द्वितीयाउपजापकम् उपजापकौ उपजापकान्
तृतीयाउपजापकेन उपजापकाभ्याम् उपजापकैः उपजापकेभिः
चतुर्थीउपजापकाय उपजापकाभ्याम् उपजापकेभ्यः
पञ्चमीउपजापकात् उपजापकाभ्याम् उपजापकेभ्यः
षष्ठीउपजापकस्य उपजापकयोः उपजापकानाम्
सप्तमीउपजापके उपजापकयोः उपजापकेषु

समास उपजापक

अव्यय ॰उपजापकम् ॰उपजापकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria