Declension table of upahūta

Deva

NeuterSingularDualPlural
Nominativeupahūtam upahūte upahūtāni
Vocativeupahūta upahūte upahūtāni
Accusativeupahūtam upahūte upahūtāni
Instrumentalupahūtena upahūtābhyām upahūtaiḥ
Dativeupahūtāya upahūtābhyām upahūtebhyaḥ
Ablativeupahūtāt upahūtābhyām upahūtebhyaḥ
Genitiveupahūtasya upahūtayoḥ upahūtānām
Locativeupahūte upahūtayoḥ upahūteṣu

Compound upahūta -

Adverb -upahūtam -upahūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria