सुबन्तावली ?उपहत्नु

Roma

पुमान्एकद्विबहु
प्रथमाउपहत्नुः उपहत्नू उपहत्नवः
सम्बोधनम्उपहत्नो उपहत्नू उपहत्नवः
द्वितीयाउपहत्नुम् उपहत्नू उपहत्नून्
तृतीयाउपहत्नुना उपहत्नुभ्याम् उपहत्नुभिः
चतुर्थीउपहत्नवे उपहत्नुभ्याम् उपहत्नुभ्यः
पञ्चमीउपहत्नोः उपहत्नुभ्याम् उपहत्नुभ्यः
षष्ठीउपहत्नोः उपहत्न्वोः उपहत्नूनाम्
सप्तमीउपहत्नौ उपहत्न्वोः उपहत्नुषु

समास उपहत्नु

अव्यय ॰उपहत्नु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria