Declension table of ?upahatnu

Deva

MasculineSingularDualPlural
Nominativeupahatnuḥ upahatnū upahatnavaḥ
Vocativeupahatno upahatnū upahatnavaḥ
Accusativeupahatnum upahatnū upahatnūn
Instrumentalupahatnunā upahatnubhyām upahatnubhiḥ
Dativeupahatnave upahatnubhyām upahatnubhyaḥ
Ablativeupahatnoḥ upahatnubhyām upahatnubhyaḥ
Genitiveupahatnoḥ upahatnvoḥ upahatnūnām
Locativeupahatnau upahatnvoḥ upahatnuṣu

Compound upahatnu -

Adverb -upahatnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria