Declension table of upahāsaka

Deva

NeuterSingularDualPlural
Nominativeupahāsakam upahāsake upahāsakāni
Vocativeupahāsaka upahāsake upahāsakāni
Accusativeupahāsakam upahāsake upahāsakāni
Instrumentalupahāsakena upahāsakābhyām upahāsakaiḥ
Dativeupahāsakāya upahāsakābhyām upahāsakebhyaḥ
Ablativeupahāsakāt upahāsakābhyām upahāsakebhyaḥ
Genitiveupahāsakasya upahāsakayoḥ upahāsakānām
Locativeupahāsake upahāsakayoḥ upahāsakeṣu

Compound upahāsaka -

Adverb -upahāsakam -upahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria