Declension table of upahṛta

Deva

NeuterSingularDualPlural
Nominativeupahṛtam upahṛte upahṛtāni
Vocativeupahṛta upahṛte upahṛtāni
Accusativeupahṛtam upahṛte upahṛtāni
Instrumentalupahṛtena upahṛtābhyām upahṛtaiḥ
Dativeupahṛtāya upahṛtābhyām upahṛtebhyaḥ
Ablativeupahṛtāt upahṛtābhyām upahṛtebhyaḥ
Genitiveupahṛtasya upahṛtayoḥ upahṛtānām
Locativeupahṛte upahṛtayoḥ upahṛteṣu

Compound upahṛta -

Adverb -upahṛtam -upahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria