Declension table of upahṛta

Deva

MasculineSingularDualPlural
Nominativeupahṛtaḥ upahṛtau upahṛtāḥ
Vocativeupahṛta upahṛtau upahṛtāḥ
Accusativeupahṛtam upahṛtau upahṛtān
Instrumentalupahṛtena upahṛtābhyām upahṛtaiḥ upahṛtebhiḥ
Dativeupahṛtāya upahṛtābhyām upahṛtebhyaḥ
Ablativeupahṛtāt upahṛtābhyām upahṛtebhyaḥ
Genitiveupahṛtasya upahṛtayoḥ upahṛtānām
Locativeupahṛte upahṛtayoḥ upahṛteṣu

Compound upahṛta -

Adverb -upahṛtam -upahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria