Declension table of upagūḍha

Deva

MasculineSingularDualPlural
Nominativeupagūḍhaḥ upagūḍhau upagūḍhāḥ
Vocativeupagūḍha upagūḍhau upagūḍhāḥ
Accusativeupagūḍham upagūḍhau upagūḍhān
Instrumentalupagūḍhena upagūḍhābhyām upagūḍhaiḥ upagūḍhebhiḥ
Dativeupagūḍhāya upagūḍhābhyām upagūḍhebhyaḥ
Ablativeupagūḍhāt upagūḍhābhyām upagūḍhebhyaḥ
Genitiveupagūḍhasya upagūḍhayoḥ upagūḍhānām
Locativeupagūḍhe upagūḍhayoḥ upagūḍheṣu

Compound upagūḍha -

Adverb -upagūḍham -upagūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria