Declension table of upagīta

Deva

NeuterSingularDualPlural
Nominativeupagītam upagīte upagītāni
Vocativeupagīta upagīte upagītāni
Accusativeupagītam upagīte upagītāni
Instrumentalupagītena upagītābhyām upagītaiḥ
Dativeupagītāya upagītābhyām upagītebhyaḥ
Ablativeupagītāt upagītābhyām upagītebhyaḥ
Genitiveupagītasya upagītayoḥ upagītānām
Locativeupagīte upagītayoḥ upagīteṣu

Compound upagīta -

Adverb -upagītam -upagītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria