Declension table of upaghuṣṭa

Deva

MasculineSingularDualPlural
Nominativeupaghuṣṭaḥ upaghuṣṭau upaghuṣṭāḥ
Vocativeupaghuṣṭa upaghuṣṭau upaghuṣṭāḥ
Accusativeupaghuṣṭam upaghuṣṭau upaghuṣṭān
Instrumentalupaghuṣṭena upaghuṣṭābhyām upaghuṣṭaiḥ upaghuṣṭebhiḥ
Dativeupaghuṣṭāya upaghuṣṭābhyām upaghuṣṭebhyaḥ
Ablativeupaghuṣṭāt upaghuṣṭābhyām upaghuṣṭebhyaḥ
Genitiveupaghuṣṭasya upaghuṣṭayoḥ upaghuṣṭānām
Locativeupaghuṣṭe upaghuṣṭayoḥ upaghuṣṭeṣu

Compound upaghuṣṭa -

Adverb -upaghuṣṭam -upaghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria