Declension table of upagata

Deva

NeuterSingularDualPlural
Nominativeupagatam upagate upagatāni
Vocativeupagata upagate upagatāni
Accusativeupagatam upagate upagatāni
Instrumentalupagatena upagatābhyām upagataiḥ
Dativeupagatāya upagatābhyām upagatebhyaḥ
Ablativeupagatāt upagatābhyām upagatebhyaḥ
Genitiveupagatasya upagatayoḥ upagatānām
Locativeupagate upagatayoḥ upagateṣu

Compound upagata -

Adverb -upagatam -upagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria