Declension table of upagṛhīta

Deva

MasculineSingularDualPlural
Nominativeupagṛhītaḥ upagṛhītau upagṛhītāḥ
Vocativeupagṛhīta upagṛhītau upagṛhītāḥ
Accusativeupagṛhītam upagṛhītau upagṛhītān
Instrumentalupagṛhītena upagṛhītābhyām upagṛhītaiḥ upagṛhītebhiḥ
Dativeupagṛhītāya upagṛhītābhyām upagṛhītebhyaḥ
Ablativeupagṛhītāt upagṛhītābhyām upagṛhītebhyaḥ
Genitiveupagṛhītasya upagṛhītayoḥ upagṛhītānām
Locativeupagṛhīte upagṛhītayoḥ upagṛhīteṣu

Compound upagṛhīta -

Adverb -upagṛhītam -upagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria