Declension table of upadhmānīya

Deva

MasculineSingularDualPlural
Nominativeupadhmānīyaḥ upadhmānīyau upadhmānīyāḥ
Vocativeupadhmānīya upadhmānīyau upadhmānīyāḥ
Accusativeupadhmānīyam upadhmānīyau upadhmānīyān
Instrumentalupadhmānīyena upadhmānīyābhyām upadhmānīyaiḥ upadhmānīyebhiḥ
Dativeupadhmānīyāya upadhmānīyābhyām upadhmānīyebhyaḥ
Ablativeupadhmānīyāt upadhmānīyābhyām upadhmānīyebhyaḥ
Genitiveupadhmānīyasya upadhmānīyayoḥ upadhmānīyānām
Locativeupadhmānīye upadhmānīyayoḥ upadhmānīyeṣu

Compound upadhmānīya -

Adverb -upadhmānīyam -upadhmānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria