Declension table of upadeva

Deva

MasculineSingularDualPlural
Nominativeupadevaḥ upadevau upadevāḥ
Vocativeupadeva upadevau upadevāḥ
Accusativeupadevam upadevau upadevān
Instrumentalupadevena upadevābhyām upadevaiḥ upadevebhiḥ
Dativeupadevāya upadevābhyām upadevebhyaḥ
Ablativeupadevāt upadevābhyām upadevebhyaḥ
Genitiveupadevasya upadevayoḥ upadevānām
Locativeupadeve upadevayoḥ upadeveṣu

Compound upadeva -

Adverb -upadevam -upadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria