Declension table of upacita

Deva

MasculineSingularDualPlural
Nominativeupacitaḥ upacitau upacitāḥ
Vocativeupacita upacitau upacitāḥ
Accusativeupacitam upacitau upacitān
Instrumentalupacitena upacitābhyām upacitaiḥ upacitebhiḥ
Dativeupacitāya upacitābhyām upacitebhyaḥ
Ablativeupacitāt upacitābhyām upacitebhyaḥ
Genitiveupacitasya upacitayoḥ upacitānām
Locativeupacite upacitayoḥ upaciteṣu

Compound upacita -

Adverb -upacitam -upacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria