Declension table of upacāyyapṛḍa

Deva

NeuterSingularDualPlural
Nominativeupacāyyapṛḍam upacāyyapṛḍe upacāyyapṛḍāni
Vocativeupacāyyapṛḍa upacāyyapṛḍe upacāyyapṛḍāni
Accusativeupacāyyapṛḍam upacāyyapṛḍe upacāyyapṛḍāni
Instrumentalupacāyyapṛḍena upacāyyapṛḍābhyām upacāyyapṛḍaiḥ
Dativeupacāyyapṛḍāya upacāyyapṛḍābhyām upacāyyapṛḍebhyaḥ
Ablativeupacāyyapṛḍāt upacāyyapṛḍābhyām upacāyyapṛḍebhyaḥ
Genitiveupacāyyapṛḍasya upacāyyapṛḍayoḥ upacāyyapṛḍānām
Locativeupacāyyapṛḍe upacāyyapṛḍayoḥ upacāyyapṛḍeṣu

Compound upacāyyapṛḍa -

Adverb -upacāyyapṛḍam -upacāyyapṛḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria