Declension table of upacārin

Deva

MasculineSingularDualPlural
Nominativeupacārī upacāriṇau upacāriṇaḥ
Vocativeupacārin upacāriṇau upacāriṇaḥ
Accusativeupacāriṇam upacāriṇau upacāriṇaḥ
Instrumentalupacāriṇā upacāribhyām upacāribhiḥ
Dativeupacāriṇe upacāribhyām upacāribhyaḥ
Ablativeupacāriṇaḥ upacāribhyām upacāribhyaḥ
Genitiveupacāriṇaḥ upacāriṇoḥ upacāriṇām
Locativeupacāriṇi upacāriṇoḥ upacāriṣu

Compound upacāri -

Adverb -upacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria