Declension table of upāsaka

Deva

MasculineSingularDualPlural
Nominativeupāsakaḥ upāsakau upāsakāḥ
Vocativeupāsaka upāsakau upāsakāḥ
Accusativeupāsakam upāsakau upāsakān
Instrumentalupāsakena upāsakābhyām upāsakaiḥ upāsakebhiḥ
Dativeupāsakāya upāsakābhyām upāsakebhyaḥ
Ablativeupāsakāt upāsakābhyām upāsakebhyaḥ
Genitiveupāsakasya upāsakayoḥ upāsakānām
Locativeupāsake upāsakayoḥ upāsakeṣu

Compound upāsaka -

Adverb -upāsakam -upāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria