Declension table of upārjita

Deva

MasculineSingularDualPlural
Nominativeupārjitaḥ upārjitau upārjitāḥ
Vocativeupārjita upārjitau upārjitāḥ
Accusativeupārjitam upārjitau upārjitān
Instrumentalupārjitena upārjitābhyām upārjitaiḥ upārjitebhiḥ
Dativeupārjitāya upārjitābhyām upārjitebhyaḥ
Ablativeupārjitāt upārjitābhyām upārjitebhyaḥ
Genitiveupārjitasya upārjitayoḥ upārjitānām
Locativeupārjite upārjitayoḥ upārjiteṣu

Compound upārjita -

Adverb -upārjitam -upārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria