Declension table of upāntika

Deva

MasculineSingularDualPlural
Nominativeupāntikaḥ upāntikau upāntikāḥ
Vocativeupāntika upāntikau upāntikāḥ
Accusativeupāntikam upāntikau upāntikān
Instrumentalupāntikena upāntikābhyām upāntikaiḥ upāntikebhiḥ
Dativeupāntikāya upāntikābhyām upāntikebhyaḥ
Ablativeupāntikāt upāntikābhyām upāntikebhyaḥ
Genitiveupāntikasya upāntikayoḥ upāntikānām
Locativeupāntike upāntikayoḥ upāntikeṣu

Compound upāntika -

Adverb -upāntikam -upāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria