Declension table of ?upākarmaprayoga

Deva

MasculineSingularDualPlural
Nominativeupākarmaprayogaḥ upākarmaprayogau upākarmaprayogāḥ
Vocativeupākarmaprayoga upākarmaprayogau upākarmaprayogāḥ
Accusativeupākarmaprayogam upākarmaprayogau upākarmaprayogān
Instrumentalupākarmaprayogeṇa upākarmaprayogābhyām upākarmaprayogaiḥ upākarmaprayogebhiḥ
Dativeupākarmaprayogāya upākarmaprayogābhyām upākarmaprayogebhyaḥ
Ablativeupākarmaprayogāt upākarmaprayogābhyām upākarmaprayogebhyaḥ
Genitiveupākarmaprayogasya upākarmaprayogayoḥ upākarmaprayogāṇām
Locativeupākarmaprayoge upākarmaprayogayoḥ upākarmaprayogeṣu

Compound upākarmaprayoga -

Adverb -upākarmaprayogam -upākarmaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria