सुबन्तावली ?उपाकर्मप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाउपाकर्मप्रयोगः उपाकर्मप्रयोगौ उपाकर्मप्रयोगाः
सम्बोधनम्उपाकर्मप्रयोग उपाकर्मप्रयोगौ उपाकर्मप्रयोगाः
द्वितीयाउपाकर्मप्रयोगम् उपाकर्मप्रयोगौ उपाकर्मप्रयोगान्
तृतीयाउपाकर्मप्रयोगेण उपाकर्मप्रयोगाभ्याम् उपाकर्मप्रयोगैः उपाकर्मप्रयोगेभिः
चतुर्थीउपाकर्मप्रयोगाय उपाकर्मप्रयोगाभ्याम् उपाकर्मप्रयोगेभ्यः
पञ्चमीउपाकर्मप्रयोगात् उपाकर्मप्रयोगाभ्याम् उपाकर्मप्रयोगेभ्यः
षष्ठीउपाकर्मप्रयोगस्य उपाकर्मप्रयोगयोः उपाकर्मप्रयोगाणाम्
सप्तमीउपाकर्मप्रयोगे उपाकर्मप्रयोगयोः उपाकर्मप्रयोगेषु

समास उपाकर्मप्रयोग

अव्यय ॰उपाकर्मप्रयोगम् ॰उपाकर्मप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria