Declension table of upākarman

Deva

NeuterSingularDualPlural
Nominativeupākarma upākarmaṇī upākarmāṇi
Vocativeupākarman upākarma upākarmaṇī upākarmāṇi
Accusativeupākarma upākarmaṇī upākarmāṇi
Instrumentalupākarmaṇā upākarmabhyām upākarmabhiḥ
Dativeupākarmaṇe upākarmabhyām upākarmabhyaḥ
Ablativeupākarmaṇaḥ upākarmabhyām upākarmabhyaḥ
Genitiveupākarmaṇaḥ upākarmaṇoḥ upākarmaṇām
Locativeupākarmaṇi upākarmaṇoḥ upākarmasu

Compound upākarma -

Adverb -upākarma -upākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria