Declension table of ?upācikīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeupācikīrṣu_ā upācikīrṣu_e upācikīrṣu_āḥ
Vocativeupācikīrṣu_e upācikīrṣu_e upācikīrṣu_āḥ
Accusativeupācikīrṣu_ām upācikīrṣu_e upācikīrṣu_āḥ
Instrumentalupācikīrṣu_ayā upācikīrṣu_ābhyām upācikīrṣu_ābhiḥ
Dativeupācikīrṣu_āyai upācikīrṣu_ābhyām upācikīrṣu_ābhyaḥ
Ablativeupācikīrṣu_āyāḥ upācikīrṣu_ābhyām upācikīrṣu_ābhyaḥ
Genitiveupācikīrṣu_āyāḥ upācikīrṣu_ayoḥ upācikīrṣu_ānām
Locativeupācikīrṣu_āyām upācikīrṣu_ayoḥ upācikīrṣu_āsu

Adverb -upācikīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria