सुबन्तावली ?उपाचिकीर्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमाउपाचिकीर्षु आ उपाचिकीर्षु ए उपाचिकीर्षु आः
सम्बोधनम्उपाचिकीर्षु ए उपाचिकीर्षु ए उपाचिकीर्षु आः
द्वितीयाउपाचिकीर्षु आम् उपाचिकीर्षु ए उपाचिकीर्षु आः
तृतीयाउपाचिकीर्षु अया उपाचिकीर्षु आभ्याम् उपाचिकीर्षु आभिः
चतुर्थीउपाचिकीर्षु आयै उपाचिकीर्षु आभ्याम् उपाचिकीर्षु आभ्यः
पञ्चमीउपाचिकीर्षु आयाः उपाचिकीर्षु आभ्याम् उपाचिकीर्षु आभ्यः
षष्ठीउपाचिकीर्षु आयाः उपाचिकीर्षु अयोः उपाचिकीर्षु आनाम्
सप्तमीउपाचिकीर्षु आयाम् उपाचिकीर्षु अयोः उपाचिकीर्षु आसु

अव्यय ॰उपाचिकीर्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria